Declension table of ?karvamāṇa

Deva

MasculineSingularDualPlural
Nominativekarvamāṇaḥ karvamāṇau karvamāṇāḥ
Vocativekarvamāṇa karvamāṇau karvamāṇāḥ
Accusativekarvamāṇam karvamāṇau karvamāṇān
Instrumentalkarvamāṇena karvamāṇābhyām karvamāṇaiḥ karvamāṇebhiḥ
Dativekarvamāṇāya karvamāṇābhyām karvamāṇebhyaḥ
Ablativekarvamāṇāt karvamāṇābhyām karvamāṇebhyaḥ
Genitivekarvamāṇasya karvamāṇayoḥ karvamāṇānām
Locativekarvamāṇe karvamāṇayoḥ karvamāṇeṣu

Compound karvamāṇa -

Adverb -karvamāṇam -karvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria