Declension table of ?kartrīyitavya

Deva

NeuterSingularDualPlural
Nominativekartrīyitavyam kartrīyitavye kartrīyitavyāni
Vocativekartrīyitavya kartrīyitavye kartrīyitavyāni
Accusativekartrīyitavyam kartrīyitavye kartrīyitavyāni
Instrumentalkartrīyitavyena kartrīyitavyābhyām kartrīyitavyaiḥ
Dativekartrīyitavyāya kartrīyitavyābhyām kartrīyitavyebhyaḥ
Ablativekartrīyitavyāt kartrīyitavyābhyām kartrīyitavyebhyaḥ
Genitivekartrīyitavyasya kartrīyitavyayoḥ kartrīyitavyānām
Locativekartrīyitavye kartrīyitavyayoḥ kartrīyitavyeṣu

Compound kartrīyitavya -

Adverb -kartrīyitavyam -kartrīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria