Declension table of ?karpayamāṇa

Deva

NeuterSingularDualPlural
Nominativekarpayamāṇam karpayamāṇe karpayamāṇāni
Vocativekarpayamāṇa karpayamāṇe karpayamāṇāni
Accusativekarpayamāṇam karpayamāṇe karpayamāṇāni
Instrumentalkarpayamāṇena karpayamāṇābhyām karpayamāṇaiḥ
Dativekarpayamāṇāya karpayamāṇābhyām karpayamāṇebhyaḥ
Ablativekarpayamāṇāt karpayamāṇābhyām karpayamāṇebhyaḥ
Genitivekarpayamāṇasya karpayamāṇayoḥ karpayamāṇānām
Locativekarpayamāṇe karpayamāṇayoḥ karpayamāṇeṣu

Compound karpayamāṇa -

Adverb -karpayamāṇam -karpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria