Declension table of ?karmānuṣṭhāninī

Deva

FeminineSingularDualPlural
Nominativekarmānuṣṭhāninī karmānuṣṭhāninyau karmānuṣṭhāninyaḥ
Vocativekarmānuṣṭhānini karmānuṣṭhāninyau karmānuṣṭhāninyaḥ
Accusativekarmānuṣṭhāninīm karmānuṣṭhāninyau karmānuṣṭhāninīḥ
Instrumentalkarmānuṣṭhāninyā karmānuṣṭhāninībhyām karmānuṣṭhāninībhiḥ
Dativekarmānuṣṭhāninyai karmānuṣṭhāninībhyām karmānuṣṭhāninībhyaḥ
Ablativekarmānuṣṭhāninyāḥ karmānuṣṭhāninībhyām karmānuṣṭhāninībhyaḥ
Genitivekarmānuṣṭhāninyāḥ karmānuṣṭhāninyoḥ karmānuṣṭhāninīnām
Locativekarmānuṣṭhāninyām karmānuṣṭhāninyoḥ karmānuṣṭhāninīṣu

Compound karmānuṣṭhānini - karmānuṣṭhāninī -

Adverb -karmānuṣṭhānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria