Declension table of ?karjitavat

Deva

NeuterSingularDualPlural
Nominativekarjitavat karjitavantī karjitavatī karjitavanti
Vocativekarjitavat karjitavantī karjitavatī karjitavanti
Accusativekarjitavat karjitavantī karjitavatī karjitavanti
Instrumentalkarjitavatā karjitavadbhyām karjitavadbhiḥ
Dativekarjitavate karjitavadbhyām karjitavadbhyaḥ
Ablativekarjitavataḥ karjitavadbhyām karjitavadbhyaḥ
Genitivekarjitavataḥ karjitavatoḥ karjitavatām
Locativekarjitavati karjitavatoḥ karjitavatsu

Adverb -karjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria