Declension table of ?karjitavat

Deva

MasculineSingularDualPlural
Nominativekarjitavān karjitavantau karjitavantaḥ
Vocativekarjitavan karjitavantau karjitavantaḥ
Accusativekarjitavantam karjitavantau karjitavataḥ
Instrumentalkarjitavatā karjitavadbhyām karjitavadbhiḥ
Dativekarjitavate karjitavadbhyām karjitavadbhyaḥ
Ablativekarjitavataḥ karjitavadbhyām karjitavadbhyaḥ
Genitivekarjitavataḥ karjitavatoḥ karjitavatām
Locativekarjitavati karjitavatoḥ karjitavatsu

Compound karjitavat -

Adverb -karjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria