Declension table of ?karjanīya

Deva

NeuterSingularDualPlural
Nominativekarjanīyam karjanīye karjanīyāni
Vocativekarjanīya karjanīye karjanīyāni
Accusativekarjanīyam karjanīye karjanīyāni
Instrumentalkarjanīyena karjanīyābhyām karjanīyaiḥ
Dativekarjanīyāya karjanīyābhyām karjanīyebhyaḥ
Ablativekarjanīyāt karjanīyābhyām karjanīyebhyaḥ
Genitivekarjanīyasya karjanīyayoḥ karjanīyānām
Locativekarjanīye karjanīyayoḥ karjanīyeṣu

Compound karjanīya -

Adverb -karjanīyam -karjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria