Declension table of ?karīṣyantī

Deva

FeminineSingularDualPlural
Nominativekarīṣyantī karīṣyantyau karīṣyantyaḥ
Vocativekarīṣyanti karīṣyantyau karīṣyantyaḥ
Accusativekarīṣyantīm karīṣyantyau karīṣyantīḥ
Instrumentalkarīṣyantyā karīṣyantībhyām karīṣyantībhiḥ
Dativekarīṣyantyai karīṣyantībhyām karīṣyantībhyaḥ
Ablativekarīṣyantyāḥ karīṣyantībhyām karīṣyantībhyaḥ
Genitivekarīṣyantyāḥ karīṣyantyoḥ karīṣyantīnām
Locativekarīṣyantyām karīṣyantyoḥ karīṣyantīṣu

Compound karīṣyanti - karīṣyantī -

Adverb -karīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria