Declension table of ?kardat

Deva

NeuterSingularDualPlural
Nominativekardat kardantī kardatī kardanti
Vocativekardat kardantī kardatī kardanti
Accusativekardat kardantī kardatī kardanti
Instrumentalkardatā kardadbhyām kardadbhiḥ
Dativekardate kardadbhyām kardadbhyaḥ
Ablativekardataḥ kardadbhyām kardadbhyaḥ
Genitivekardataḥ kardatoḥ kardatām
Locativekardati kardatoḥ kardatsu

Adverb -kardatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria