Declension table of ?karbyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarbyamāṇā karbyamāṇe karbyamāṇāḥ
Vocativekarbyamāṇe karbyamāṇe karbyamāṇāḥ
Accusativekarbyamāṇām karbyamāṇe karbyamāṇāḥ
Instrumentalkarbyamāṇayā karbyamāṇābhyām karbyamāṇābhiḥ
Dativekarbyamāṇāyai karbyamāṇābhyām karbyamāṇābhyaḥ
Ablativekarbyamāṇāyāḥ karbyamāṇābhyām karbyamāṇābhyaḥ
Genitivekarbyamāṇāyāḥ karbyamāṇayoḥ karbyamāṇānām
Locativekarbyamāṇāyām karbyamāṇayoḥ karbyamāṇāsu

Adverb -karbyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria