Declension table of ?karbyamāṇa

Deva

MasculineSingularDualPlural
Nominativekarbyamāṇaḥ karbyamāṇau karbyamāṇāḥ
Vocativekarbyamāṇa karbyamāṇau karbyamāṇāḥ
Accusativekarbyamāṇam karbyamāṇau karbyamāṇān
Instrumentalkarbyamāṇena karbyamāṇābhyām karbyamāṇaiḥ karbyamāṇebhiḥ
Dativekarbyamāṇāya karbyamāṇābhyām karbyamāṇebhyaḥ
Ablativekarbyamāṇāt karbyamāṇābhyām karbyamāṇebhyaḥ
Genitivekarbyamāṇasya karbyamāṇayoḥ karbyamāṇānām
Locativekarbyamāṇe karbyamāṇayoḥ karbyamāṇeṣu

Compound karbyamāṇa -

Adverb -karbyamāṇam -karbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria