Declension table of ?karbitā

Deva

FeminineSingularDualPlural
Nominativekarbitā karbite karbitāḥ
Vocativekarbite karbite karbitāḥ
Accusativekarbitām karbite karbitāḥ
Instrumentalkarbitayā karbitābhyām karbitābhiḥ
Dativekarbitāyai karbitābhyām karbitābhyaḥ
Ablativekarbitāyāḥ karbitābhyām karbitābhyaḥ
Genitivekarbitāyāḥ karbitayoḥ karbitānām
Locativekarbitāyām karbitayoḥ karbitāsu

Adverb -karbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria