Declension table of ?karbita

Deva

MasculineSingularDualPlural
Nominativekarbitaḥ karbitau karbitāḥ
Vocativekarbita karbitau karbitāḥ
Accusativekarbitam karbitau karbitān
Instrumentalkarbitena karbitābhyām karbitaiḥ karbitebhiḥ
Dativekarbitāya karbitābhyām karbitebhyaḥ
Ablativekarbitāt karbitābhyām karbitebhyaḥ
Genitivekarbitasya karbitayoḥ karbitānām
Locativekarbite karbitayoḥ karbiteṣu

Compound karbita -

Adverb -karbitam -karbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria