Declension table of ?karbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarbiṣyamāṇā karbiṣyamāṇe karbiṣyamāṇāḥ
Vocativekarbiṣyamāṇe karbiṣyamāṇe karbiṣyamāṇāḥ
Accusativekarbiṣyamāṇām karbiṣyamāṇe karbiṣyamāṇāḥ
Instrumentalkarbiṣyamāṇayā karbiṣyamāṇābhyām karbiṣyamāṇābhiḥ
Dativekarbiṣyamāṇāyai karbiṣyamāṇābhyām karbiṣyamāṇābhyaḥ
Ablativekarbiṣyamāṇāyāḥ karbiṣyamāṇābhyām karbiṣyamāṇābhyaḥ
Genitivekarbiṣyamāṇāyāḥ karbiṣyamāṇayoḥ karbiṣyamāṇānām
Locativekarbiṣyamāṇāyām karbiṣyamāṇayoḥ karbiṣyamāṇāsu

Adverb -karbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria