सुबन्तावली ?करवीराकर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकरवीराकरम् करवीराकरे करवीराकराणि
सम्बोधनम्करवीराकर करवीराकरे करवीराकराणि
द्वितीयाकरवीराकरम् करवीराकरे करवीराकराणि
तृतीयाकरवीराकरेण करवीराकराभ्याम् करवीराकरैः
चतुर्थीकरवीराकराय करवीराकराभ्याम् करवीराकरेभ्यः
पञ्चमीकरवीराकरात् करवीराकराभ्याम् करवीराकरेभ्यः
षष्ठीकरवीराकरस्य करवीराकरयोः करवीराकराणाम्
सप्तमीकरवीराकरे करवीराकरयोः करवीराकरेषु

समास करवीराकर

अव्यय ॰करवीराकरम् ॰करवीराकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria