सुबन्तावली ?करघर्षण

Roma

पुमान्एकद्विबहु
प्रथमाकरघर्षणः करघर्षणौ करघर्षणाः
सम्बोधनम्करघर्षण करघर्षणौ करघर्षणाः
द्वितीयाकरघर्षणम् करघर्षणौ करघर्षणान्
तृतीयाकरघर्षणेन करघर्षणाभ्याम् करघर्षणैः करघर्षणेभिः
चतुर्थीकरघर्षणाय करघर्षणाभ्याम् करघर्षणेभ्यः
पञ्चमीकरघर्षणात् करघर्षणाभ्याम् करघर्षणेभ्यः
षष्ठीकरघर्षणस्य करघर्षणयोः करघर्षणानाम्
सप्तमीकरघर्षणे करघर्षणयोः करघर्षणेषु

समास करघर्षण

अव्यय ॰करघर्षणम् ॰करघर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria