सुबन्तावली ?करघाट

Roma

पुमान्एकद्विबहु
प्रथमाकरघाटः करघाटौ करघाटाः
सम्बोधनम्करघाट करघाटौ करघाटाः
द्वितीयाकरघाटम् करघाटौ करघाटान्
तृतीयाकरघाटेन करघाटाभ्याम् करघाटैः करघाटेभिः
चतुर्थीकरघाटाय करघाटाभ्याम् करघाटेभ्यः
पञ्चमीकरघाटात् करघाटाभ्याम् करघाटेभ्यः
षष्ठीकरघाटस्य करघाटयोः करघाटानाम्
सप्तमीकरघाटे करघाटयोः करघाटेषु

समास करघाट

अव्यय ॰करघाटम् ॰करघाटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria