सुबन्तावली ?करभाजन

Roma

पुमान्एकद्विबहु
प्रथमाकरभाजनः करभाजनौ करभाजनाः
सम्बोधनम्करभाजन करभाजनौ करभाजनाः
द्वितीयाकरभाजनम् करभाजनौ करभाजनान्
तृतीयाकरभाजनेन करभाजनाभ्याम् करभाजनैः करभाजनेभिः
चतुर्थीकरभाजनाय करभाजनाभ्याम् करभाजनेभ्यः
पञ्चमीकरभाजनात् करभाजनाभ्याम् करभाजनेभ्यः
षष्ठीकरभाजनस्य करभाजनयोः करभाजनानाम्
सप्तमीकरभाजने करभाजनयोः करभाजनेषु

समास करभाजन

अव्यय ॰करभाजनम् ॰करभाजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria