सुबन्तावली ?करणविगम

Roma

पुमान्एकद्विबहु
प्रथमाकरणविगमः करणविगमौ करणविगमाः
सम्बोधनम्करणविगम करणविगमौ करणविगमाः
द्वितीयाकरणविगमम् करणविगमौ करणविगमान्
तृतीयाकरणविगमेन करणविगमाभ्याम् करणविगमैः करणविगमेभिः
चतुर्थीकरणविगमाय करणविगमाभ्याम् करणविगमेभ्यः
पञ्चमीकरणविगमात् करणविगमाभ्याम् करणविगमेभ्यः
षष्ठीकरणविगमस्य करणविगमयोः करणविगमानाम्
सप्तमीकरणविगमे करणविगमयोः करणविगमेषु

समास करणविगम

अव्यय ॰करणविगमम् ॰करणविगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria