सुबन्तावली ?कर्णप्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाकर्णप्रान्तः कर्णप्रान्तौ कर्णप्रान्ताः
सम्बोधनम्कर्णप्रान्त कर्णप्रान्तौ कर्णप्रान्ताः
द्वितीयाकर्णप्रान्तम् कर्णप्रान्तौ कर्णप्रान्तान्
तृतीयाकर्णप्रान्तेन कर्णप्रान्ताभ्याम् कर्णप्रान्तैः कर्णप्रान्तेभिः
चतुर्थीकर्णप्रान्ताय कर्णप्रान्ताभ्याम् कर्णप्रान्तेभ्यः
पञ्चमीकर्णप्रान्तात् कर्णप्रान्ताभ्याम् कर्णप्रान्तेभ्यः
षष्ठीकर्णप्रान्तस्य कर्णप्रान्तयोः कर्णप्रान्तानाम्
सप्तमीकर्णप्रान्ते कर्णप्रान्तयोः कर्णप्रान्तेषु

समास कर्णप्रान्त

अव्यय ॰कर्णप्रान्तम् ॰कर्णप्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria