सुबन्तावली ?कर्णाभरणक

Roma

पुमान्एकद्विबहु
प्रथमाकर्णाभरणकः कर्णाभरणकौ कर्णाभरणकाः
सम्बोधनम्कर्णाभरणक कर्णाभरणकौ कर्णाभरणकाः
द्वितीयाकर्णाभरणकम् कर्णाभरणकौ कर्णाभरणकान्
तृतीयाकर्णाभरणकेन कर्णाभरणकाभ्याम् कर्णाभरणकैः कर्णाभरणकेभिः
चतुर्थीकर्णाभरणकाय कर्णाभरणकाभ्याम् कर्णाभरणकेभ्यः
पञ्चमीकर्णाभरणकात् कर्णाभरणकाभ्याम् कर्णाभरणकेभ्यः
षष्ठीकर्णाभरणकस्य कर्णाभरणकयोः कर्णाभरणकानाम्
सप्तमीकर्णाभरणके कर्णाभरणकयोः कर्णाभरणकेषु

समास कर्णाभरणक

अव्यय ॰कर्णाभरणकम् ॰कर्णाभरणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria