सुबन्तावली ?कफवर्धक

Roma

पुमान्एकद्विबहु
प्रथमाकफवर्धकः कफवर्धकौ कफवर्धकाः
सम्बोधनम्कफवर्धक कफवर्धकौ कफवर्धकाः
द्वितीयाकफवर्धकम् कफवर्धकौ कफवर्धकान्
तृतीयाकफवर्धकेन कफवर्धकाभ्याम् कफवर्धकैः कफवर्धकेभिः
चतुर्थीकफवर्धकाय कफवर्धकाभ्याम् कफवर्धकेभ्यः
पञ्चमीकफवर्धकात् कफवर्धकाभ्याम् कफवर्धकेभ्यः
षष्ठीकफवर्धकस्य कफवर्धकयोः कफवर्धकानाम्
सप्तमीकफवर्धके कफवर्धकयोः कफवर्धकेषु

समास कफवर्धक

अव्यय ॰कफवर्धकम् ॰कफवर्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria