सुबन्तावली ?कफकर

Roma

पुमान्एकद्विबहु
प्रथमाकफकरः कफकरौ कफकराः
सम्बोधनम्कफकर कफकरौ कफकराः
द्वितीयाकफकरम् कफकरौ कफकरान्
तृतीयाकफकरेण कफकराभ्याम् कफकरैः कफकरेभिः
चतुर्थीकफकराय कफकराभ्याम् कफकरेभ्यः
पञ्चमीकफकरात् कफकराभ्याम् कफकरेभ्यः
षष्ठीकफकरस्य कफकरयोः कफकराणाम्
सप्तमीकफकरे कफकरयोः कफकरेषु

समास कफकर

अव्यय ॰कफकरम् ॰कफकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria