सुबन्तावली ?कपटनाटक

Roma

पुमान्एकद्विबहु
प्रथमाकपटनाटकः कपटनाटकौ कपटनाटकाः
सम्बोधनम्कपटनाटक कपटनाटकौ कपटनाटकाः
द्वितीयाकपटनाटकम् कपटनाटकौ कपटनाटकान्
तृतीयाकपटनाटकेन कपटनाटकाभ्याम् कपटनाटकैः कपटनाटकेभिः
चतुर्थीकपटनाटकाय कपटनाटकाभ्याम् कपटनाटकेभ्यः
पञ्चमीकपटनाटकात् कपटनाटकाभ्याम् कपटनाटकेभ्यः
षष्ठीकपटनाटकस्य कपटनाटकयोः कपटनाटकानाम्
सप्तमीकपटनाटके कपटनाटकयोः कपटनाटकेषु

समास कपटनाटक

अव्यय ॰कपटनाटकम् ॰कपटनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria