Declension table of ?kanditavya

Deva

MasculineSingularDualPlural
Nominativekanditavyaḥ kanditavyau kanditavyāḥ
Vocativekanditavya kanditavyau kanditavyāḥ
Accusativekanditavyam kanditavyau kanditavyān
Instrumentalkanditavyena kanditavyābhyām kanditavyaiḥ kanditavyebhiḥ
Dativekanditavyāya kanditavyābhyām kanditavyebhyaḥ
Ablativekanditavyāt kanditavyābhyām kanditavyebhyaḥ
Genitivekanditavyasya kanditavyayoḥ kanditavyānām
Locativekanditavye kanditavyayoḥ kanditavyeṣu

Compound kanditavya -

Adverb -kanditavyam -kanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria