Declension table of ?kanditavatī

Deva

FeminineSingularDualPlural
Nominativekanditavatī kanditavatyau kanditavatyaḥ
Vocativekanditavati kanditavatyau kanditavatyaḥ
Accusativekanditavatīm kanditavatyau kanditavatīḥ
Instrumentalkanditavatyā kanditavatībhyām kanditavatībhiḥ
Dativekanditavatyai kanditavatībhyām kanditavatībhyaḥ
Ablativekanditavatyāḥ kanditavatībhyām kanditavatībhyaḥ
Genitivekanditavatyāḥ kanditavatyoḥ kanditavatīnām
Locativekanditavatyām kanditavatyoḥ kanditavatīṣu

Compound kanditavati - kanditavatī -

Adverb -kanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria