सुबन्तावली ?कन्दलता

Roma

स्त्रीएकद्विबहु
प्रथमाकन्दलता कन्दलते कन्दलताः
सम्बोधनम्कन्दलते कन्दलते कन्दलताः
द्वितीयाकन्दलताम् कन्दलते कन्दलताः
तृतीयाकन्दलतया कन्दलताभ्याम् कन्दलताभिः
चतुर्थीकन्दलतायै कन्दलताभ्याम् कन्दलताभ्यः
पञ्चमीकन्दलतायाः कन्दलताभ्याम् कन्दलताभ्यः
षष्ठीकन्दलतायाः कन्दलतयोः कन्दलतानाम्
सप्तमीकन्दलतायाम् कन्दलतयोः कन्दलतासु

अव्यय ॰कन्दलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria