सुबन्तावली ?कनकपर्वत

Roma

पुमान्एकद्विबहु
प्रथमाकनकपर्वतः कनकपर्वतौ कनकपर्वताः
सम्बोधनम्कनकपर्वत कनकपर्वतौ कनकपर्वताः
द्वितीयाकनकपर्वतम् कनकपर्वतौ कनकपर्वतान्
तृतीयाकनकपर्वतेन कनकपर्वताभ्याम् कनकपर्वतैः कनकपर्वतेभिः
चतुर्थीकनकपर्वताय कनकपर्वताभ्याम् कनकपर्वतेभ्यः
पञ्चमीकनकपर्वतात् कनकपर्वताभ्याम् कनकपर्वतेभ्यः
षष्ठीकनकपर्वतस्य कनकपर्वतयोः कनकपर्वतानाम्
सप्तमीकनकपर्वते कनकपर्वतयोः कनकपर्वतेषु

समास कनकपर्वत

अव्यय ॰कनकपर्वतम् ॰कनकपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria