सुबन्तावली ?कनकभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाकनकभङ्गः कनकभङ्गौ कनकभङ्गाः
सम्बोधनम्कनकभङ्ग कनकभङ्गौ कनकभङ्गाः
द्वितीयाकनकभङ्गम् कनकभङ्गौ कनकभङ्गान्
तृतीयाकनकभङ्गेन कनकभङ्गाभ्याम् कनकभङ्गैः कनकभङ्गेभिः
चतुर्थीकनकभङ्गाय कनकभङ्गाभ्याम् कनकभङ्गेभ्यः
पञ्चमीकनकभङ्गात् कनकभङ्गाभ्याम् कनकभङ्गेभ्यः
षष्ठीकनकभङ्गस्य कनकभङ्गयोः कनकभङ्गानाम्
सप्तमीकनकभङ्गे कनकभङ्गयोः कनकभङ्गेषु

समास कनकभङ्ग

अव्यय ॰कनकभङ्गम् ॰कनकभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria