Declension table of ?kambitavat

Deva

NeuterSingularDualPlural
Nominativekambitavat kambitavantī kambitavatī kambitavanti
Vocativekambitavat kambitavantī kambitavatī kambitavanti
Accusativekambitavat kambitavantī kambitavatī kambitavanti
Instrumentalkambitavatā kambitavadbhyām kambitavadbhiḥ
Dativekambitavate kambitavadbhyām kambitavadbhyaḥ
Ablativekambitavataḥ kambitavadbhyām kambitavadbhyaḥ
Genitivekambitavataḥ kambitavatoḥ kambitavatām
Locativekambitavati kambitavatoḥ kambitavatsu

Adverb -kambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria