सुबन्तावली ?कमर

Roma

पुमान्एकद्विबहु
प्रथमाकमरः कमरौ कमराः
सम्बोधनम्कमर कमरौ कमराः
द्वितीयाकमरम् कमरौ कमरान्
तृतीयाकमरेण कमराभ्याम् कमरैः कमरेभिः
चतुर्थीकमराय कमराभ्याम् कमरेभ्यः
पञ्चमीकमरात् कमराभ्याम् कमरेभ्यः
षष्ठीकमरस्य कमरयोः कमराणाम्
सप्तमीकमरे कमरयोः कमरेषु

समास कमर

अव्यय ॰कमरम् ॰कमरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria