सुबन्तावली ?कमनच्छद

Roma

पुमान्एकद्विबहु
प्रथमाकमनच्छदः कमनच्छदौ कमनच्छदाः
सम्बोधनम्कमनच्छद कमनच्छदौ कमनच्छदाः
द्वितीयाकमनच्छदम् कमनच्छदौ कमनच्छदान्
तृतीयाकमनच्छदेन कमनच्छदाभ्याम् कमनच्छदैः कमनच्छदेभिः
चतुर्थीकमनच्छदाय कमनच्छदाभ्याम् कमनच्छदेभ्यः
पञ्चमीकमनच्छदात् कमनच्छदाभ्याम् कमनच्छदेभ्यः
षष्ठीकमनच्छदस्य कमनच्छदयोः कमनच्छदानाम्
सप्तमीकमनच्छदे कमनच्छदयोः कमनच्छदेषु

समास कमनच्छद

अव्यय ॰कमनच्छदम् ॰कमनच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria