सुबन्तावली ?कमलोत्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकमलोत्तरम् कमलोत्तरे कमलोत्तराणि
सम्बोधनम्कमलोत्तर कमलोत्तरे कमलोत्तराणि
द्वितीयाकमलोत्तरम् कमलोत्तरे कमलोत्तराणि
तृतीयाकमलोत्तरेण कमलोत्तराभ्याम् कमलोत्तरैः
चतुर्थीकमलोत्तराय कमलोत्तराभ्याम् कमलोत्तरेभ्यः
पञ्चमीकमलोत्तरात् कमलोत्तराभ्याम् कमलोत्तरेभ्यः
षष्ठीकमलोत्तरस्य कमलोत्तरयोः कमलोत्तराणाम्
सप्तमीकमलोत्तरे कमलोत्तरयोः कमलोत्तरेषु

समास कमलोत्तर

अव्यय ॰कमलोत्तरम् ॰कमलोत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria