सुबन्तावली ?कमलकीर

Roma

पुमान्एकद्विबहु
प्रथमाकमलकीरः कमलकीरौ कमलकीराः
सम्बोधनम्कमलकीर कमलकीरौ कमलकीराः
द्वितीयाकमलकीरम् कमलकीरौ कमलकीरान्
तृतीयाकमलकीरेण कमलकीराभ्याम् कमलकीरैः कमलकीरेभिः
चतुर्थीकमलकीराय कमलकीराभ्याम् कमलकीरेभ्यः
पञ्चमीकमलकीरात् कमलकीराभ्याम् कमलकीरेभ्यः
षष्ठीकमलकीरस्य कमलकीरयोः कमलकीराणाम्
सप्तमीकमलकीरे कमलकीरयोः कमलकीरेषु

समास कमलकीर

अव्यय ॰कमलकीरम् ॰कमलकीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria