सुबन्तावली ?कमलासनस्थ

Roma

पुमान्एकद्विबहु
प्रथमाकमलासनस्थः कमलासनस्थौ कमलासनस्थाः
सम्बोधनम्कमलासनस्थ कमलासनस्थौ कमलासनस्थाः
द्वितीयाकमलासनस्थम् कमलासनस्थौ कमलासनस्थान्
तृतीयाकमलासनस्थेन कमलासनस्थाभ्याम् कमलासनस्थैः कमलासनस्थेभिः
चतुर्थीकमलासनस्थाय कमलासनस्थाभ्याम् कमलासनस्थेभ्यः
पञ्चमीकमलासनस्थात् कमलासनस्थाभ्याम् कमलासनस्थेभ्यः
षष्ठीकमलासनस्थस्य कमलासनस्थयोः कमलासनस्थानाम्
सप्तमीकमलासनस्थे कमलासनस्थयोः कमलासनस्थेषु

समास कमलासनस्थ

अव्यय ॰कमलासनस्थम् ॰कमलासनस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria