Declension table of ?kamalākṣā

Deva

FeminineSingularDualPlural
Nominativekamalākṣā kamalākṣe kamalākṣāḥ
Vocativekamalākṣe kamalākṣe kamalākṣāḥ
Accusativekamalākṣām kamalākṣe kamalākṣāḥ
Instrumentalkamalākṣayā kamalākṣābhyām kamalākṣābhiḥ
Dativekamalākṣāyai kamalākṣābhyām kamalākṣābhyaḥ
Ablativekamalākṣāyāḥ kamalākṣābhyām kamalākṣābhyaḥ
Genitivekamalākṣāyāḥ kamalākṣayoḥ kamalākṣāṇām
Locativekamalākṣāyām kamalākṣayoḥ kamalākṣāsu

Adverb -kamalākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria