सुबन्तावली ?कल्याणीप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाकल्याणीप्रियः कल्याणीप्रियौ कल्याणीप्रियाः
सम्बोधनम्कल्याणीप्रिय कल्याणीप्रियौ कल्याणीप्रियाः
द्वितीयाकल्याणीप्रियम् कल्याणीप्रियौ कल्याणीप्रियान्
तृतीयाकल्याणीप्रियेण कल्याणीप्रियाभ्याम् कल्याणीप्रियैः कल्याणीप्रियेभिः
चतुर्थीकल्याणीप्रियाय कल्याणीप्रियाभ्याम् कल्याणीप्रियेभ्यः
पञ्चमीकल्याणीप्रियात् कल्याणीप्रियाभ्याम् कल्याणीप्रियेभ्यः
षष्ठीकल्याणीप्रियस्य कल्याणीप्रिययोः कल्याणीप्रियाणाम्
सप्तमीकल्याणीप्रिये कल्याणीप्रिययोः कल्याणीप्रियेषु

समास कल्याणीप्रिय

अव्यय ॰कल्याणीप्रियम् ॰कल्याणीप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria