Declension table of ?kaluṣāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaluṣāyiṣyamāṇaḥ kaluṣāyiṣyamāṇau kaluṣāyiṣyamāṇāḥ
Vocativekaluṣāyiṣyamāṇa kaluṣāyiṣyamāṇau kaluṣāyiṣyamāṇāḥ
Accusativekaluṣāyiṣyamāṇam kaluṣāyiṣyamāṇau kaluṣāyiṣyamāṇān
Instrumentalkaluṣāyiṣyamāṇena kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇaiḥ kaluṣāyiṣyamāṇebhiḥ
Dativekaluṣāyiṣyamāṇāya kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇebhyaḥ
Ablativekaluṣāyiṣyamāṇāt kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇebhyaḥ
Genitivekaluṣāyiṣyamāṇasya kaluṣāyiṣyamāṇayoḥ kaluṣāyiṣyamāṇānām
Locativekaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇayoḥ kaluṣāyiṣyamāṇeṣu

Compound kaluṣāyiṣyamāṇa -

Adverb -kaluṣāyiṣyamāṇam -kaluṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria