Declension table of ?kalpyamāna

Deva

NeuterSingularDualPlural
Nominativekalpyamānam kalpyamāne kalpyamānāni
Vocativekalpyamāna kalpyamāne kalpyamānāni
Accusativekalpyamānam kalpyamāne kalpyamānāni
Instrumentalkalpyamānena kalpyamānābhyām kalpyamānaiḥ
Dativekalpyamānāya kalpyamānābhyām kalpyamānebhyaḥ
Ablativekalpyamānāt kalpyamānābhyām kalpyamānebhyaḥ
Genitivekalpyamānasya kalpyamānayoḥ kalpyamānānām
Locativekalpyamāne kalpyamānayoḥ kalpyamāneṣu

Compound kalpyamāna -

Adverb -kalpyamānam -kalpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria