Declension table of ?kalptavya

Deva

MasculineSingularDualPlural
Nominativekalptavyaḥ kalptavyau kalptavyāḥ
Vocativekalptavya kalptavyau kalptavyāḥ
Accusativekalptavyam kalptavyau kalptavyān
Instrumentalkalptavyena kalptavyābhyām kalptavyaiḥ kalptavyebhiḥ
Dativekalptavyāya kalptavyābhyām kalptavyebhyaḥ
Ablativekalptavyāt kalptavyābhyām kalptavyebhyaḥ
Genitivekalptavyasya kalptavyayoḥ kalptavyānām
Locativekalptavye kalptavyayoḥ kalptavyeṣu

Compound kalptavya -

Adverb -kalptavyam -kalptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria