सुबन्तावली ?कल्पोत्थायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाकल्पोत्थायिनी कल्पोत्थायिन्यौ कल्पोत्थायिन्यः
सम्बोधनम्कल्पोत्थायिनि कल्पोत्थायिन्यौ कल्पोत्थायिन्यः
द्वितीयाकल्पोत्थायिनीम् कल्पोत्थायिन्यौ कल्पोत्थायिनीः
तृतीयाकल्पोत्थायिन्या कल्पोत्थायिनीभ्याम् कल्पोत्थायिनीभिः
चतुर्थीकल्पोत्थायिन्यै कल्पोत्थायिनीभ्याम् कल्पोत्थायिनीभ्यः
पञ्चमीकल्पोत्थायिन्याः कल्पोत्थायिनीभ्याम् कल्पोत्थायिनीभ्यः
षष्ठीकल्पोत्थायिन्याः कल्पोत्थायिन्योः कल्पोत्थायिनीनाम्
सप्तमीकल्पोत्थायिन्याम् कल्पोत्थायिन्योः कल्पोत्थायिनीषु

समास कल्पोत्थायिनि कल्पोत्थायिनी

अव्यय ॰कल्पोत्थायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria