Declension table of ?kalpitavya

Deva

NeuterSingularDualPlural
Nominativekalpitavyam kalpitavye kalpitavyāni
Vocativekalpitavya kalpitavye kalpitavyāni
Accusativekalpitavyam kalpitavye kalpitavyāni
Instrumentalkalpitavyena kalpitavyābhyām kalpitavyaiḥ
Dativekalpitavyāya kalpitavyābhyām kalpitavyebhyaḥ
Ablativekalpitavyāt kalpitavyābhyām kalpitavyebhyaḥ
Genitivekalpitavyasya kalpitavyayoḥ kalpitavyānām
Locativekalpitavye kalpitavyayoḥ kalpitavyeṣu

Compound kalpitavya -

Adverb -kalpitavyam -kalpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria