Declension table of ?kalpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekalpiṣyamāṇā kalpiṣyamāṇe kalpiṣyamāṇāḥ
Vocativekalpiṣyamāṇe kalpiṣyamāṇe kalpiṣyamāṇāḥ
Accusativekalpiṣyamāṇām kalpiṣyamāṇe kalpiṣyamāṇāḥ
Instrumentalkalpiṣyamāṇayā kalpiṣyamāṇābhyām kalpiṣyamāṇābhiḥ
Dativekalpiṣyamāṇāyai kalpiṣyamāṇābhyām kalpiṣyamāṇābhyaḥ
Ablativekalpiṣyamāṇāyāḥ kalpiṣyamāṇābhyām kalpiṣyamāṇābhyaḥ
Genitivekalpiṣyamāṇāyāḥ kalpiṣyamāṇayoḥ kalpiṣyamāṇānām
Locativekalpiṣyamāṇāyām kalpiṣyamāṇayoḥ kalpiṣyamāṇāsu

Adverb -kalpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria