Declension table of ?kalpayiṣyat

Deva

NeuterSingularDualPlural
Nominativekalpayiṣyat kalpayiṣyantī kalpayiṣyatī kalpayiṣyanti
Vocativekalpayiṣyat kalpayiṣyantī kalpayiṣyatī kalpayiṣyanti
Accusativekalpayiṣyat kalpayiṣyantī kalpayiṣyatī kalpayiṣyanti
Instrumentalkalpayiṣyatā kalpayiṣyadbhyām kalpayiṣyadbhiḥ
Dativekalpayiṣyate kalpayiṣyadbhyām kalpayiṣyadbhyaḥ
Ablativekalpayiṣyataḥ kalpayiṣyadbhyām kalpayiṣyadbhyaḥ
Genitivekalpayiṣyataḥ kalpayiṣyatoḥ kalpayiṣyatām
Locativekalpayiṣyati kalpayiṣyatoḥ kalpayiṣyatsu

Adverb -kalpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria