Declension table of ?kalpayiṣyat

Deva

MasculineSingularDualPlural
Nominativekalpayiṣyan kalpayiṣyantau kalpayiṣyantaḥ
Vocativekalpayiṣyan kalpayiṣyantau kalpayiṣyantaḥ
Accusativekalpayiṣyantam kalpayiṣyantau kalpayiṣyataḥ
Instrumentalkalpayiṣyatā kalpayiṣyadbhyām kalpayiṣyadbhiḥ
Dativekalpayiṣyate kalpayiṣyadbhyām kalpayiṣyadbhyaḥ
Ablativekalpayiṣyataḥ kalpayiṣyadbhyām kalpayiṣyadbhyaḥ
Genitivekalpayiṣyataḥ kalpayiṣyatoḥ kalpayiṣyatām
Locativekalpayiṣyati kalpayiṣyatoḥ kalpayiṣyatsu

Compound kalpayiṣyat -

Adverb -kalpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria