Declension table of ?kalpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekalpayiṣyantī kalpayiṣyantyau kalpayiṣyantyaḥ
Vocativekalpayiṣyanti kalpayiṣyantyau kalpayiṣyantyaḥ
Accusativekalpayiṣyantīm kalpayiṣyantyau kalpayiṣyantīḥ
Instrumentalkalpayiṣyantyā kalpayiṣyantībhyām kalpayiṣyantībhiḥ
Dativekalpayiṣyantyai kalpayiṣyantībhyām kalpayiṣyantībhyaḥ
Ablativekalpayiṣyantyāḥ kalpayiṣyantībhyām kalpayiṣyantībhyaḥ
Genitivekalpayiṣyantyāḥ kalpayiṣyantyoḥ kalpayiṣyantīnām
Locativekalpayiṣyantyām kalpayiṣyantyoḥ kalpayiṣyantīṣu

Compound kalpayiṣyanti - kalpayiṣyantī -

Adverb -kalpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria