Declension table of ?kalpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekalpayiṣyamāṇam kalpayiṣyamāṇe kalpayiṣyamāṇāni
Vocativekalpayiṣyamāṇa kalpayiṣyamāṇe kalpayiṣyamāṇāni
Accusativekalpayiṣyamāṇam kalpayiṣyamāṇe kalpayiṣyamāṇāni
Instrumentalkalpayiṣyamāṇena kalpayiṣyamāṇābhyām kalpayiṣyamāṇaiḥ
Dativekalpayiṣyamāṇāya kalpayiṣyamāṇābhyām kalpayiṣyamāṇebhyaḥ
Ablativekalpayiṣyamāṇāt kalpayiṣyamāṇābhyām kalpayiṣyamāṇebhyaḥ
Genitivekalpayiṣyamāṇasya kalpayiṣyamāṇayoḥ kalpayiṣyamāṇānām
Locativekalpayiṣyamāṇe kalpayiṣyamāṇayoḥ kalpayiṣyamāṇeṣu

Compound kalpayiṣyamāṇa -

Adverb -kalpayiṣyamāṇam -kalpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria