Declension table of ?kalpayamāna

Deva

NeuterSingularDualPlural
Nominativekalpayamānam kalpayamāne kalpayamānāni
Vocativekalpayamāna kalpayamāne kalpayamānāni
Accusativekalpayamānam kalpayamāne kalpayamānāni
Instrumentalkalpayamānena kalpayamānābhyām kalpayamānaiḥ
Dativekalpayamānāya kalpayamānābhyām kalpayamānebhyaḥ
Ablativekalpayamānāt kalpayamānābhyām kalpayamānebhyaḥ
Genitivekalpayamānasya kalpayamānayoḥ kalpayamānānām
Locativekalpayamāne kalpayamānayoḥ kalpayamāneṣu

Compound kalpayamāna -

Adverb -kalpayamānam -kalpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria