Declension table of ?kalpamāna

Deva

MasculineSingularDualPlural
Nominativekalpamānaḥ kalpamānau kalpamānāḥ
Vocativekalpamāna kalpamānau kalpamānāḥ
Accusativekalpamānam kalpamānau kalpamānān
Instrumentalkalpamānena kalpamānābhyām kalpamānaiḥ kalpamānebhiḥ
Dativekalpamānāya kalpamānābhyām kalpamānebhyaḥ
Ablativekalpamānāt kalpamānābhyām kalpamānebhyaḥ
Genitivekalpamānasya kalpamānayoḥ kalpamānānām
Locativekalpamāne kalpamānayoḥ kalpamāneṣu

Compound kalpamāna -

Adverb -kalpamānam -kalpamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria