सुबन्तावली ?कल्पकतरु

Roma

पुमान्एकद्विबहु
प्रथमाकल्पकतरुः कल्पकतरू कल्पकतरवः
सम्बोधनम्कल्पकतरो कल्पकतरू कल्पकतरवः
द्वितीयाकल्पकतरुम् कल्पकतरू कल्पकतरून्
तृतीयाकल्पकतरुणा कल्पकतरुभ्याम् कल्पकतरुभिः
चतुर्थीकल्पकतरवे कल्पकतरुभ्याम् कल्पकतरुभ्यः
पञ्चमीकल्पकतरोः कल्पकतरुभ्याम् कल्पकतरुभ्यः
षष्ठीकल्पकतरोः कल्पकतर्वोः कल्पकतरूणाम्
सप्तमीकल्पकतरौ कल्पकतर्वोः कल्पकतरुषु

समास कल्पकतरु

अव्यय ॰कल्पकतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria